B 132-3 Prapañcasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 132/3
Title: Prapañcasāra
Dimensions: 38 x 11 cm x 146 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 808
Acc No.: NAK 1/1312
Remarks: by Śaṅkarācārya; I
Reel No. B 132-3 Inventory No. 54325
Title Prapañcasāra
Author Śaṅkarācārya
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 90a, no. 3382
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 11.0 x 38.2 cm
Folios 146
Lines per Folio 8
Foliation figures in the right hand margin on the verso
Illustrations pictures on two wooden coverages; Gaṇeśa appears on the exp. 2, three different diviS appears in exp. 158 and śvetasarasvatī appears in exp. 159
Scribe Bhāgirāma Pradhāna
Date of Copying NS 808
King Sumati Jayajitāmitra Malladeva
Place of Deposit NAK
Accession No. 1/1312
Manuscript Features
Excerpts
Beginning
❖ oṃ namo gaṇeśāya ||
akacaṭatapayādyaiḥ saptabhir vvarṇṇavarggair
viracitamukhavāhāpādamadhyākha-kya(!)[śaktyā?] |
sakalajapadadhīśā sāśvatā viśvayoni(!)
vitaratu pariśuddhiṃ cetasaḥ sāradā vaḥ ||
athābhavan brahmaharīśvarākhyāḥ
purā pradhānāt pralayāvasāne |
guṇaṣvabhitvā jagato sya sṛṣṭis
thitiḥ kṣaya(!) ṣṭāṣṭaniviṣṭaceṣṭā || (fol. 1v1–3)
End
mantrais taddevatābhir mmunibhir api japadhyānahomārccanābhis
tantre smin pañcabhedair api kamalaja te darśite yaṃ prapañcaḥ ||
yadāśrayāviprakṛtisvabhāvato
vibhinnabhāva(!)disamutthitaujasaḥ
jaganti puṣyanti ravinduvahnyo
namo stu tasmai paripuṇṇatejasaḥ || (fol. 146v4–7)
Colophon
|| iti śrīmatparamahaṃsaparivrājakācāryyagovindabhagavatapūjyapādaśiṣyaparamahaṃna(!)parivrājakācāryyaśrīmatśaṅkarabhagavataḥ kṛtau prapañcasāre ṣaṭtriṃśaḥ paṭalaḥ samāptaḥ || samāptaś cāyaṃ granthaḥ || śubham astu ||
samvat 808 kārttikaśukla 9 thva kuhnu śrīśrīsumati jayajitāmitramalladevasana bhāgirāmapradhānāṅgayā calasa thva prapañcasāra mahāyatnana dayakā ana helā yāyamate va, yatnapūrvakena nidāna yāyamāla || || (fol. 146v7–10)
Microfilm Details
Reel No. B 0132/03
Date of Filming 15-10-1971
Exposures 160
Used Copy Kathmandu
Type of Film positive
Remarks 90v–91r, 93v–94r, 104v–107r, 110v–111r, 118v–119r, 125v–127r,
Catalogued by MS
Date 10-03-2008
Bibliography