B 132-3 Prapañcasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 132/3
Title: Prapañcasāra
Dimensions: 38 x 11 cm x 146 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 808
Acc No.: NAK 1/1312
Remarks: by Śaṅkarācārya; I


Reel No. B 132-3 Inventory No. 54325

Title Prapañcasāra

Author Śaṅkarācārya

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 90a, no. 3382

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 11.0 x 38.2 cm

Folios 146

Lines per Folio 8

Foliation figures in the right hand margin on the verso

Illustrations pictures on two wooden coverages; Gaṇeśa appears on the exp. 2, three different diviS appears in exp. 158 and śvetasarasvatī appears in exp. 159

Scribe Bhāgirāma Pradhāna

Date of Copying NS 808

King Sumati Jayajitāmitra Malladeva

Place of Deposit NAK

Accession No. 1/1312

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||

akacaṭatapayādyaiḥ saptabhir vvarṇṇavarggair

viracitamukhavāhāpādamadhyākha-kya(!)[śaktyā?] |

sakalajapadadhīśā sāśvatā viśvayoni(!)

vitaratu pariśuddhiṃ cetasaḥ sāradā vaḥ ||

athābhavan brahmaharīśvarākhyāḥ

purā pradhānāt pralayāvasāne |

guṇaṣvabhitvā jagato sya sṛṣṭis

thitiḥ kṣaya(!) ṣṭāṣṭaniviṣṭaceṣṭā || (fol. 1v1–3)

End

mantrais taddevatābhir mmunibhir api japadhyānahomārccanābhis

tantre smin pañcabhedair api kamalaja te darśite yaṃ prapañcaḥ ||

yadāśrayāviprakṛtisvabhāvato

vibhinnabhāva(!)disamutthitaujasaḥ

jaganti puṣyanti ravinduvahnyo

namo stu tasmai paripuṇṇatejasaḥ || (fol. 146v4–7)

Colophon

|| iti śrīmatparamahaṃsaparivrājakācāryyagovindabhagavatapūjyapādaśiṣyaparamahaṃna(!)parivrājakācāryyaśrīmatśaṅkarabhagavataḥ kṛtau prapañcasāre ṣaṭtriṃśaḥ paṭalaḥ samāptaḥ || samāptaś cāyaṃ granthaḥ || śubham astu || 

samvat 808 kārttikaśukla 9 thva kuhnu śrīśrīsumati jayajitāmitramalladevasana bhāgirāmapradhānāṅgayā calasa thva prapañcasāra mahāyatnana dayakā ana helā yāyamate va, yatnapūrvakena nidāna yāyamāla || || (fol. 146v7–10)

Microfilm Details

Reel No. B 0132/03

Date of Filming 15-10-1971

Exposures 160

Used Copy Kathmandu

Type of Film positive

Remarks 90v–91r, 93v–94r, 104v–107r, 110v–111r, 118v–119r, 125v–127r,

Catalogued by MS

Date 10-03-2008

Bibliography